Khadgamala Stotram - Devipuram Yoginis

 


Guruji explaining in general what is Khadgamala Stotram - here
Guruji explaining Meaning and symbolism of Nava Avarana of Shri Cakra - here
Another exmplanation of Sri Yanta - here
Explanation of Ashta matrikas  - here


asya śrī śuddha śakti mālā mahāmantrasya
upasthendriyādhiṣṭhāyī varuṇāditya ṛṣiḥ
devī gāyatrī chandaḥ
sātvika kakāra bhaṭṭāraka pīṭha sthita śrimat kāmeśvarāṅkanilayā śrimatmahākāmeśvarī devatā
aiṁ bījaṁ klīṁ śaktiḥ, sauḥ kīlakaṁ
śri devi prityarthe khaḍga siddthyarthe jape viniyogaḥ 


tādṛśaṁ khaḍgam āpnoti yena hastasthitena vai |
aṣṭādaśa mahādvīpa samrāḍ bhoktā bhaviṣyati ||


āraktābhāṁ triṇetrām aruṇima-vasanāṁ ratna-tāṭaṅka-ramyām |
hastām bhojaih sa pāśāṅkuśa madana dhanus sāyakair-visphurantīm ||


āpīnottuṅga vakṣoruha kalaśa-luṭhat-tāra-hārojjvalāṅgīṁ |
dhyāyed-ambhoruhasthām aruṇima-vasanām-īśvarīm-īśvarāṇām ||


hrīṅkārāsana-garbhitānala-śikhāṁ sauḥ klīṅ-kalām bibhratīṁ
sauvarṇāmbara-dhāriṇīṁ vara sudhā-dhautāṁ tri-netrojjvalām |


vande pustaka-pāśam-aṅkuśadharāṁ sragbhūṣitām-ujjvalāṁ 
tvāṁ gaurīṁ tripurāṁ parātpara-kalāṁ śrīcakra-sañcāriṇīm ||

 lamityādipañca pūjām kuryāt




======================


om aiṁ hrīṁ śrīṁ aiṁ klīṁ sauḥ om namas tripurasundari

(nyāsāṅgadevatāḥ):

hṛdayadevī śirodevī śikhādevī kavacadevī netradevī astradevī 

(tithinityādevatāḥ):

kāmeśvarī

 bhagamālinī 


nityaklinne

 bheruṇḍe

 vahnivāsinī
mahāvajreśvarī
 śivadūtī 
tvarite
 kulasundarī 
nitye
 nīlapatāke
 vijaye 
sarvamaṅgale
 jvālāmālinī 
citre 
mahānitye 

(divyaughaguravah):
parameśvara parameśvarī mitreśamayī  ṣaṣṭhīśamayi uḍḍīśamayī caryānāthamayī lopāmudramayī agastyamayī


(siddhaughaguravaḥ):
kālatāpaśamayī dharmācāryamayī muktakeśīśvaramayī dīpakalānāthamayī

(mānavaughaguravaḥ):
viṣṇudevamayī prabhākaradevamayī tejodevamayī manojadevamayi kalyāṇadevamayī vāsudevamayī ratnadevamayī śrīrāmānandamayī


(śrīcakra prathamāvaraṇadevatāh):
aṇimāsiddhe

anima
 laghimāsiddhe
laghima
garimāsiddhe -no image

mahimāsiddhe
Mahima
 īśitvasiddhe
Ishitva
 vaśitvasiddhe

prākāmyasiddhe

prakamya
bhuktisiddhe
bhukti
 icchāsiddhe
iccha
 prāptisiddhe
prapti
 sarvakāmasiddhe

sarvakama
 brāhmī

māheśvarī
Maheshwari
 kaumārī

vaiṣṇavī
Vaishnavi
 vārāhī
Varahi
māhendrī
Mahendri
cāmuṇḍe
Camunda
mahālakṣmī
Mahalakshmi
sarvasaṅkṣobhiṇī

sarvavidrāviṇī
 sarvākarṣiṇī

 sarvavaśaṅkarī
 sarvonmādinī
Sarva-unmadini
sarvamahāṅkuśe

 sarvakhecarī

sarvabīje
Sarvabije
 sarvayone
Sarvayone
 sarvatrikhaṇḍe
sarvatrikhande
 trailokyamohana cakrasvāminī prakaṭayoginī

(śrīcakra dvitīyāvaraṇadevatāḥ)
 kāmākarṣiṇī
 buddhyākarṣiṇī

ahaṅkārākarṣiṇī
śabdākarṣiṇī
sparśākarṣiṇī
rūpākarṣiṇī
Rupaakarshini
rasākarṣiṇī

rasaakarshini
gandhākarṣiṇī

cittākarṣiṇī


dhairyākarṣiṇī

smṛtyākarṣiṇī
 nāmākarṣiṇī
 bījākarṣiṇī
ātmākarṣiṇī

 amṛtākarṣiṇī
 śarīrākarṣiṇī



sarvāśāparipūraka cakrasvāminī, guptayoginī

(śrīcakra tṛtīyāvaraṇadevatāḥ)

anaṅgakusume

 anaṅgamekhale
anaṅgamadane
anaṅgamadanāture
 anaṅgarekhe

 anaṅgaveginī
 anaṅgāṅkuśe
anaṅgamālinī

sarvasaṅkṣobhaṇacakrasvāminī, guptatarayoginī

(śrīcakra caturthāvaraṇadevatāḥ)

sarvasaṅkṣobhiṇī
 sarvavidrāvinī
sarvākarṣiṇī
sarvahlādinī
sarvasammohinī
sarvasammohini
sarvastambhinī
 sarvajṛmbhiṇī
 sarvavaśaṅkarī
sarvavashankari
sarvarañjanī

sarvonmādinī
 sarvārthasādhike
sarvasampattipūriṇī
 sarvamantramayī
sarvadvandvakṣayaṅkarī
sarvasaubhāgyadāyaka cakrasvāminī, sampradāyayoginī

(śrīcakra pañcamāvaraṇadevatāḥ)


sarvasiddhiprade

sarvasampatprade

sarvapriyaṅkarī
sarvamaṅgalakāriṇī
 sarvakāmaprade
sarvaduḥkhavimocanī
 sarvamṛtyupraśamani
sarvavighnanivāriṇī
sarvāṅgasundarī
 sarvasaubhāgyadāyinī

 sarvārthasādhaka cakrasvāminī, kulottīrṇayoginī

(śrīcakra ṣaṣṭāvaraṇadevatāḥ):
 sarvajñe
sarvaśakte
 sarvaiśvaryapradāyinī
sarvajñānamayī
sarvavyādhivināśinī
sarvādhārasvarūpe
sarvapāpahare
sarvānandamayī
sarvarakṣāsvarūpiṇī
sarvepsitaphalaprade

sarvarakṣākaracakrasvāminī, nigarbhayoginī

(śrīcakra saptamāvaraṇadevatāḥ)

vaśinī
 kāmeśvarī
 modinī 
vimale

 aruṇe
jayinī
sarveśvarī
kaulini
sarvarogaharacakrasvāminī, rahasyayoginī

bāṇinī, cāpinī, pāśinī, aṅkuśinī,

(srīcakra aṣṭamāvaraṇadevatāḥ)

mahākāmeśvarī
 mahāvajreśvarī
 mahābhagamālinī

sarvasiddhipradacakrasvāminī atirahasyayoginī

(śrīcakra navamāvaraṇadevatāḥ):


śrī śrī mahābhaṭṭārike, sarvānandamayacakrasvāminī, parāpararahasyayoginī



(navacakreśvarī nāmāni):

tripure, tripureśī, tripurasundarī, tripuravāsinī, tripurāśrīḥ, tripuramālinī, tripurasiddhe, tripurāmbā

(śrīdevī viśeṣaṇāni – namaskāranavākṣarīca):

mahātripurasundarī, mahāmaheśvarī, mahāmahārājñī, mahāmahāśakte, mahāmahāgupte, mahāmahājñapte, mahāmahānande, mahāmahāskandhe, mahāmahāśaye, 


mahāmahā śrīcakranagarasāmrājñī, namaste namaste namaste namaḥ |

17 comments:

  1. Irreplaceable images of the khadgamala devatas!!! - AS GURUJI SAW THEM!- what can compare to these originals exuding such vibrant and powerful beauty!?!

    ReplyDelete
  2. Wonderful exposition of the signifìcance of yoginis in tañtra ritusls.

    ReplyDelete
  3. I wish that I can see them all in person.

    ReplyDelete
  4. namaste pranam gurugi thank you

    ReplyDelete
  5. j see mistake in your jantra..where ir mahalakshmi? north east or south west?look please in jantra ! brahmi it is east or west? mistake in jantra if j look to jantra left part it is nort east?mahalakshmi?vishu? shiva where? south east?varahi or ?thank you

    ReplyDelete
  6. Shri Matre Namah so great to see all the Devi’s of the Mahameru on this page. 🙏

    ReplyDelete
  7. SRI GURUJI / SRI PRAHALATHA SASTRI / SRI AMIRTHANANTHA NAATHA SARASWATHY was research scentist in physics whom time made as great Guruji, and is allowed by cosmos to establish DEVIPURAM, SRICHAKRA TEMPLE and KAAMKHYA PEETH.

    HE is a open book like AAKASHIC RECORD anyone who meditates on HIM, HE helps the seekers to flourish high, as cosmic communications, the same i felt, here shared.

    KUMAR.S HP: +91 90927 55532 / 73580 15532

    ReplyDelete
  8. This comment has been removed by the author.

    ReplyDelete
  9. This comment has been removed by the author.

    ReplyDelete
  10. This comment has been removed by the author.

    ReplyDelete
  11. This comment has been removed by the author.

    ReplyDelete
  12. This comment has been removed by the author.

    ReplyDelete
  13. 🌺🌺🌺Your smile is like sunshine,
    A ray of hope and light;
    🌺🌺🌺

    ReplyDelete
  14. This comment has been removed by the author.

    ReplyDelete
  15. Like a rose, you bloom and grow,
    Your beauty, a wonder to behold,
    My heart, forever yours to keep,
    As we journey through life, step by step.
    🌸🌸🌸🌸🌸🌸🌹🌹🌹🌹🌹🌹🌹❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️

    ReplyDelete
  16. Your love, like a gentle rain,
    Soothes my soul, relieves my pain,
    You calm my heart, bring me peace,
    To Guruji Amritananda 🙏🙏🙏❤️❤️❤️🌹🌹🌹🥀🥀🥀🌺🌺🌺🌻🌻🌻🌷🌷🌷🌼🌼🌼💮💮💮🌸🌸🌸💐💐💐🌱🌱🌱🍁🍁🍁🌹🌹🌹

    ReplyDelete