Hymn of Kaulas



(from 7-th chapter of Kaulavalinirnaya, translation by Sir John Woodroffe)

yasyārcanena vidhinā kimapīha loke
dharmaprasiddhamiti kāmaphalaṃ prasūte |
taṃ santataṃ sakalasādhakacittavṛttiṃ
cintāmaṇiṃ kulagaṇādhipatiṃ namāmi || 1 ||


I bow to the Sovereign Lord of the followers of Kula. He is the all-spreading Chintamani the impulse in the heart of all Sadhakas. What wonderful fruits based in Dharma does his worship done in manner enjoined (Vidhina) yield!  

raktāmbaraṃ jvalanapiṅgajaṭākalāpaṃ
bhālāvalīkuṭilacandradharaṃ pracaṇḍam |
bālārkadhātukanakācaladhātuvarṇaṃ
devīsutaṃ vaṭukanāthamahaṃ namāmi || 2 ||
 


I bow to Lord Vatuka of terrific power! He is raimented in red. His matted locks are of a flaming tawny colour. On his forehead is the crescent moon peeping through his curly hair. His is the colour of the young sun and of a mountain of gold. 

batuka

haratu kulagaṇeśo vighnasaṅghānaśeṣā-
nudayatu kulacaryā pūrṇatāṃ sādhakānām |
pibatu vaṭukanāthaḥ śoṇitaṃ nindakānāṃ
diśatu sakalakāmān kaulikānāṃ gaṇeśaḥ || 3 ||


May Lord Vatuka remove all the endless obstacles for the Sadhakas!
May Kula observances rise supreme!
May the Sadhakas attain completion (Purnata)!
May Lord Vatuka drink the blood of the detractors!
May Kula Ganesha grant all desires of all the Kaulikas!


dharmo jayatvakhilalokasukhāvaho'yaṃ
naśyatvadharmamakhilaṃ bahuduḥkhamūlam |
āśīrvacāṃsi samantvamṛtopamāni
śāpāḥ patantu samayadviṣi yoginīnām || 4 ||
 


May Dharma which brings happiness to all Lokas triumph!
May Adharma the root of all evil perish!
May the Nectar-like blessings of the Yoginis fall on the followers of Samaya and their curses on the enemies thereof!


yāścakrakramabhūmikāvasatayo nāḍīṣu yāḥ saṃsthitāḥ
yāḥ kāyodgataromakūpanilayā yāḥ saṃsthitā dhātuṣu |
ucchvāsormimaruttaraṅganilayā niśvāsavātāśca yā-
stā devyo ripupakṣabhakṣaṇaparāstṛpyantu kaulārcitāḥ || 5 ||


May the Devis abiding in the different Chakras; those who are in the Nadis, those who are in the pores of the skin in the Dhatus (Skin, bone etc.,) who abide in the currents of exhaled and inhaled breath - May they be satisfied by feeding on the enemies (of Kula)!

dehasthākhiladevatā gajamukhāḥ kṣetrādhipā bhairavā
yoginyo vaṭukāśca yakṣapitaro vetālakāśceṭakāḥ |
anye bhūcarāḥ khecarā divicarā bhūtāḥ piśācā grahā-
stṛpyantāṃ kulaputrakasya pibataḥ pānaṃ sadīpaṃ carum || 6 ||


May all the many Devatas abiding in the body (Dehastha); the Elephant-headed Lords of Kshetra, the Bhairavas, the Yoginis, the Vatukas, the Yakshas, the Pitris, the Vetalas, the Chetakas; May all other creatures who move on earth, the sky, the celestial regions, the Bhutas, the Pishachas, the Grahas  - partake of the light-spreading drink and Charu, offered by the humble son of Kula!  


satyañcet guruvākyameva pitarau devāśca cet yogiṇo
prītā cet paradevatā yadi bhaved vedā pramāṇaṃ hi cet |
śākteyaṃ yadi darśanaṃ bhavati cet ājñā'pyamīdhā'pi cet
satyañcāpi ca kauladharmaparamaṃ syānme jayaḥ sarvadā || 7 ||
 


Sure as the word of Guru is true, sure as there are Shiva and Shakti, and the Devas and the Yoginis, sure as the Vedas as also Shakta Darshana are authority, sure as the behest of the Lord is infallible, and as Kaula Dharma is true: If the Supreme Devata grants it, I shall always triumph!

śivādyavaniparyantaṃ brahmādistambasaṃyutam |
kālāgnyādiśivāntañca jagad yajñena tṛpyatu || 8 ||
 

May the world (of the thirty-six Tattvas) from Shiva to the Earth consisting of Brahma (down) to a blade of grass and Time from Final Conflagration, to when Shiva (began to function again for Creation) (Kalagnyadi-Shivantam), be pleased by this Yajna (of ours)!  


sampūjakānāṃ paripālakānāṃ
jitendriyāṇāñca tapodhanānām |
deśasya rāṣṭrasya kulasya rājñaḥ
karotu śāntiṃ bhagavān gaṇeśaḥ || 9 ||
 


May Ganesha, of sixfold power (Dominion, strength etc.,) grant peace to the worshippers and the Protectors (of Kula); to those who have conquered their senses and to the great ascetics, to the country, to the kingdom, to Kula and to the King!

śivamastu sarvajagataḥ parahitaniratā bhavantu bhūtagaṇāḥ |
doṣāḥ prayāntu śāntiṃ sarvajanāḥ sukhībhavantu || 10 ||


May good be to all on Earth !
May the Bhutas (Elements) be for the good of others!
May all conflicts end in peace!
May all men be happy!


nandantu kulayoginyo nandantu kulaputrakāḥ |
nandantu ca kulācāryā ye cānye kulapālakāḥ || 11 ||

May the Kula-Yoginis rejoice !
May the sons of Kula rejoice!
May the teachers of Kula rejoice! and also all such as protect Kula.


nandantu sādhakāḥ sarve vibhīṣantu ca dūṣakāḥ |
avasthā śāmbhavī no'stu prasano'stu guruḥsadā || 12 ||
 


May the Sadhakas rejoice!
May the detractors be terror-struck!
May ours be the state of well-being!
May the Guru be always gracious!


anekakoṭyaḥ kulayoginīnā-
mantarbahiḥ kaulikacakrasaṃsthāḥ |
nipīyamānena parāmṛtena
prītāḥ prasannā varadā bhavantu || 13 ||
 


May the many Kotis of Kula-yoginis within and outside the Kaulika-chakra, be gladdened, gracious, and grant boons by partaking of the excellent Nectar!

ye ye pāpadhiyaḥ sudūṣaṇaratā mannindakāḥ pūjane devācāravimardanaṣṭahṛdayā bhraṣṭāśca ye sādhakāḥ |
dṛṣṭvā ca kramapūrvamarcanavidhau ye kaulikā dūṣakā-
ste te yāntu vināśamatra samaye śrībhairavasyājñayā || 14 ||
 


The wicked-minded; the fault-finding; those whose minds are bewildered by (what is to them) the dubious ways of Divya Achara; the Sadhakas who are fallen; the Kaulikas who having seen Krama worship calumniate its ways: May all these one and all perish, for such is the behest of Bhairava!

sādhakānāñca dveṣṭāraḥ sadaivāmnāya dūṣakāḥ |
ḍākinīnāṃ mukhe yāntu tṛptāste piśitaiḥ sadā || 15
 


May the enemies of the Sadhakas, and those who always calumniate the Amnayas, fall into the mouth of the Dakinis who ever delight in uncooked flesh!

No comments:

Post a Comment